Declension table of ?śuṭhya

Deva

NeuterSingularDualPlural
Nominativeśuṭhyam śuṭhye śuṭhyāni
Vocativeśuṭhya śuṭhye śuṭhyāni
Accusativeśuṭhyam śuṭhye śuṭhyāni
Instrumentalśuṭhyena śuṭhyābhyām śuṭhyaiḥ
Dativeśuṭhyāya śuṭhyābhyām śuṭhyebhyaḥ
Ablativeśuṭhyāt śuṭhyābhyām śuṭhyebhyaḥ
Genitiveśuṭhyasya śuṭhyayoḥ śuṭhyānām
Locativeśuṭhye śuṭhyayoḥ śuṭhyeṣu

Compound śuṭhya -

Adverb -śuṭhyam -śuṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria