Declension table of ?śuṭhitavat

Deva

MasculineSingularDualPlural
Nominativeśuṭhitavān śuṭhitavantau śuṭhitavantaḥ
Vocativeśuṭhitavan śuṭhitavantau śuṭhitavantaḥ
Accusativeśuṭhitavantam śuṭhitavantau śuṭhitavataḥ
Instrumentalśuṭhitavatā śuṭhitavadbhyām śuṭhitavadbhiḥ
Dativeśuṭhitavate śuṭhitavadbhyām śuṭhitavadbhyaḥ
Ablativeśuṭhitavataḥ śuṭhitavadbhyām śuṭhitavadbhyaḥ
Genitiveśuṭhitavataḥ śuṭhitavatoḥ śuṭhitavatām
Locativeśuṭhitavati śuṭhitavatoḥ śuṭhitavatsu

Compound śuṭhitavat -

Adverb -śuṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria