Declension table of ?śuṭhitā

Deva

FeminineSingularDualPlural
Nominativeśuṭhitā śuṭhite śuṭhitāḥ
Vocativeśuṭhite śuṭhite śuṭhitāḥ
Accusativeśuṭhitām śuṭhite śuṭhitāḥ
Instrumentalśuṭhitayā śuṭhitābhyām śuṭhitābhiḥ
Dativeśuṭhitāyai śuṭhitābhyām śuṭhitābhyaḥ
Ablativeśuṭhitāyāḥ śuṭhitābhyām śuṭhitābhyaḥ
Genitiveśuṭhitāyāḥ śuṭhitayoḥ śuṭhitānām
Locativeśuṭhitāyām śuṭhitayoḥ śuṭhitāsu

Adverb -śuṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria