Declension table of ?śuṭhita

Deva

NeuterSingularDualPlural
Nominativeśuṭhitam śuṭhite śuṭhitāni
Vocativeśuṭhita śuṭhite śuṭhitāni
Accusativeśuṭhitam śuṭhite śuṭhitāni
Instrumentalśuṭhitena śuṭhitābhyām śuṭhitaiḥ
Dativeśuṭhitāya śuṭhitābhyām śuṭhitebhyaḥ
Ablativeśuṭhitāt śuṭhitābhyām śuṭhitebhyaḥ
Genitiveśuṭhitasya śuṭhitayoḥ śuṭhitānām
Locativeśuṭhite śuṭhitayoḥ śuṭhiteṣu

Compound śuṭhita -

Adverb -śuṭhitam -śuṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria