Declension table of ?śuṭhita

Deva

MasculineSingularDualPlural
Nominativeśuṭhitaḥ śuṭhitau śuṭhitāḥ
Vocativeśuṭhita śuṭhitau śuṭhitāḥ
Accusativeśuṭhitam śuṭhitau śuṭhitān
Instrumentalśuṭhitena śuṭhitābhyām śuṭhitaiḥ śuṭhitebhiḥ
Dativeśuṭhitāya śuṭhitābhyām śuṭhitebhyaḥ
Ablativeśuṭhitāt śuṭhitābhyām śuṭhitebhyaḥ
Genitiveśuṭhitasya śuṭhitayoḥ śuṭhitānām
Locativeśuṭhite śuṭhitayoḥ śuṭhiteṣu

Compound śuṭhita -

Adverb -śuṭhitam -śuṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria