Declension table of ?śuṣyat

Deva

NeuterSingularDualPlural
Nominativeśuṣyat śuṣyantī śuṣyatī śuṣyanti
Vocativeśuṣyat śuṣyantī śuṣyatī śuṣyanti
Accusativeśuṣyat śuṣyantī śuṣyatī śuṣyanti
Instrumentalśuṣyatā śuṣyadbhyām śuṣyadbhiḥ
Dativeśuṣyate śuṣyadbhyām śuṣyadbhyaḥ
Ablativeśuṣyataḥ śuṣyadbhyām śuṣyadbhyaḥ
Genitiveśuṣyataḥ śuṣyatoḥ śuṣyatām
Locativeśuṣyati śuṣyatoḥ śuṣyatsu

Adverb -śuṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria