Declension table of ?śuṣyat

Deva

MasculineSingularDualPlural
Nominativeśuṣyan śuṣyantau śuṣyantaḥ
Vocativeśuṣyan śuṣyantau śuṣyantaḥ
Accusativeśuṣyantam śuṣyantau śuṣyataḥ
Instrumentalśuṣyatā śuṣyadbhyām śuṣyadbhiḥ
Dativeśuṣyate śuṣyadbhyām śuṣyadbhyaḥ
Ablativeśuṣyataḥ śuṣyadbhyām śuṣyadbhyaḥ
Genitiveśuṣyataḥ śuṣyatoḥ śuṣyatām
Locativeśuṣyati śuṣyatoḥ śuṣyatsu

Compound śuṣyat -

Adverb -śuṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria