Declension table of ?śuṣyantī

Deva

FeminineSingularDualPlural
Nominativeśuṣyantī śuṣyantyau śuṣyantyaḥ
Vocativeśuṣyanti śuṣyantyau śuṣyantyaḥ
Accusativeśuṣyantīm śuṣyantyau śuṣyantīḥ
Instrumentalśuṣyantyā śuṣyantībhyām śuṣyantībhiḥ
Dativeśuṣyantyai śuṣyantībhyām śuṣyantībhyaḥ
Ablativeśuṣyantyāḥ śuṣyantībhyām śuṣyantībhyaḥ
Genitiveśuṣyantyāḥ śuṣyantyoḥ śuṣyantīnām
Locativeśuṣyantyām śuṣyantyoḥ śuṣyantīṣu

Compound śuṣyanti - śuṣyantī -

Adverb -śuṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria