Declension table of ?śuṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśuṣyamāṇā śuṣyamāṇe śuṣyamāṇāḥ
Vocativeśuṣyamāṇe śuṣyamāṇe śuṣyamāṇāḥ
Accusativeśuṣyamāṇām śuṣyamāṇe śuṣyamāṇāḥ
Instrumentalśuṣyamāṇayā śuṣyamāṇābhyām śuṣyamāṇābhiḥ
Dativeśuṣyamāṇāyai śuṣyamāṇābhyām śuṣyamāṇābhyaḥ
Ablativeśuṣyamāṇāyāḥ śuṣyamāṇābhyām śuṣyamāṇābhyaḥ
Genitiveśuṣyamāṇāyāḥ śuṣyamāṇayoḥ śuṣyamāṇānām
Locativeśuṣyamāṇāyām śuṣyamāṇayoḥ śuṣyamāṇāsu

Adverb -śuṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria