Declension table of ?śuṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśuṣyamāṇam śuṣyamāṇe śuṣyamāṇāni
Vocativeśuṣyamāṇa śuṣyamāṇe śuṣyamāṇāni
Accusativeśuṣyamāṇam śuṣyamāṇe śuṣyamāṇāni
Instrumentalśuṣyamāṇena śuṣyamāṇābhyām śuṣyamāṇaiḥ
Dativeśuṣyamāṇāya śuṣyamāṇābhyām śuṣyamāṇebhyaḥ
Ablativeśuṣyamāṇāt śuṣyamāṇābhyām śuṣyamāṇebhyaḥ
Genitiveśuṣyamāṇasya śuṣyamāṇayoḥ śuṣyamāṇānām
Locativeśuṣyamāṇe śuṣyamāṇayoḥ śuṣyamāṇeṣu

Compound śuṣyamāṇa -

Adverb -śuṣyamāṇam -śuṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria