Declension table of ?śuṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśuṣyamāṇaḥ śuṣyamāṇau śuṣyamāṇāḥ
Vocativeśuṣyamāṇa śuṣyamāṇau śuṣyamāṇāḥ
Accusativeśuṣyamāṇam śuṣyamāṇau śuṣyamāṇān
Instrumentalśuṣyamāṇena śuṣyamāṇābhyām śuṣyamāṇaiḥ śuṣyamāṇebhiḥ
Dativeśuṣyamāṇāya śuṣyamāṇābhyām śuṣyamāṇebhyaḥ
Ablativeśuṣyamāṇāt śuṣyamāṇābhyām śuṣyamāṇebhyaḥ
Genitiveśuṣyamāṇasya śuṣyamāṇayoḥ śuṣyamāṇānām
Locativeśuṣyamāṇe śuṣyamāṇayoḥ śuṣyamāṇeṣu

Compound śuṣyamāṇa -

Adverb -śuṣyamāṇam -śuṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria