Declension table of śuṣmin

Deva

NeuterSingularDualPlural
Nominativeśuṣmi śuṣmiṇī śuṣmīṇi
Vocativeśuṣmin śuṣmi śuṣmiṇī śuṣmīṇi
Accusativeśuṣmi śuṣmiṇī śuṣmīṇi
Instrumentalśuṣmiṇā śuṣmibhyām śuṣmibhiḥ
Dativeśuṣmiṇe śuṣmibhyām śuṣmibhyaḥ
Ablativeśuṣmiṇaḥ śuṣmibhyām śuṣmibhyaḥ
Genitiveśuṣmiṇaḥ śuṣmiṇoḥ śuṣmiṇām
Locativeśuṣmiṇi śuṣmiṇoḥ śuṣmiṣu

Compound śuṣmi -

Adverb -śuṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria