Declension table of ?śuṣkavatī

Deva

FeminineSingularDualPlural
Nominativeśuṣkavatī śuṣkavatyau śuṣkavatyaḥ
Vocativeśuṣkavati śuṣkavatyau śuṣkavatyaḥ
Accusativeśuṣkavatīm śuṣkavatyau śuṣkavatīḥ
Instrumentalśuṣkavatyā śuṣkavatībhyām śuṣkavatībhiḥ
Dativeśuṣkavatyai śuṣkavatībhyām śuṣkavatībhyaḥ
Ablativeśuṣkavatyāḥ śuṣkavatībhyām śuṣkavatībhyaḥ
Genitiveśuṣkavatyāḥ śuṣkavatyoḥ śuṣkavatīnām
Locativeśuṣkavatyām śuṣkavatyoḥ śuṣkavatīṣu

Compound śuṣkavati - śuṣkavatī -

Adverb -śuṣkavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria