Declension table of śuṣkatva

Deva

NeuterSingularDualPlural
Nominativeśuṣkatvam śuṣkatve śuṣkatvāni
Vocativeśuṣkatva śuṣkatve śuṣkatvāni
Accusativeśuṣkatvam śuṣkatve śuṣkatvāni
Instrumentalśuṣkatvena śuṣkatvābhyām śuṣkatvaiḥ
Dativeśuṣkatvāya śuṣkatvābhyām śuṣkatvebhyaḥ
Ablativeśuṣkatvāt śuṣkatvābhyām śuṣkatvebhyaḥ
Genitiveśuṣkatvasya śuṣkatvayoḥ śuṣkatvānām
Locativeśuṣkatve śuṣkatvayoḥ śuṣkatveṣu

Compound śuṣkatva -

Adverb -śuṣkatvam -śuṣkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria