Declension table of śuṣkatā

Deva

FeminineSingularDualPlural
Nominativeśuṣkatā śuṣkate śuṣkatāḥ
Vocativeśuṣkate śuṣkate śuṣkatāḥ
Accusativeśuṣkatām śuṣkate śuṣkatāḥ
Instrumentalśuṣkatayā śuṣkatābhyām śuṣkatābhiḥ
Dativeśuṣkatāyai śuṣkatābhyām śuṣkatābhyaḥ
Ablativeśuṣkatāyāḥ śuṣkatābhyām śuṣkatābhyaḥ
Genitiveśuṣkatāyāḥ śuṣkatayoḥ śuṣkatānām
Locativeśuṣkatāyām śuṣkatayoḥ śuṣkatāsu

Adverb -śuṣkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria