सुबन्तावली ?शुष्ककलह

Roma

पुमान्एकद्विबहु
प्रथमाशुष्ककलहः शुष्ककलहौ शुष्ककलहाः
सम्बोधनम्शुष्ककलह शुष्ककलहौ शुष्ककलहाः
द्वितीयाशुष्ककलहम् शुष्ककलहौ शुष्ककलहान्
तृतीयाशुष्ककलहेन शुष्ककलहाभ्याम् शुष्ककलहैः शुष्ककलहेभिः
चतुर्थीशुष्ककलहाय शुष्ककलहाभ्याम् शुष्ककलहेभ्यः
पञ्चमीशुष्ककलहात् शुष्ककलहाभ्याम् शुष्ककलहेभ्यः
षष्ठीशुष्ककलहस्य शुष्ककलहयोः शुष्ककलहानाम्
सप्तमीशुष्ककलहे शुष्ककलहयोः शुष्ककलहेषु

समास शुष्ककलह

अव्यय ॰शुष्ककलहम् ॰शुष्ककलहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria