Declension table of śuṣkagomaya

Deva

NeuterSingularDualPlural
Nominativeśuṣkagomayam śuṣkagomaye śuṣkagomayāṇi
Vocativeśuṣkagomaya śuṣkagomaye śuṣkagomayāṇi
Accusativeśuṣkagomayam śuṣkagomaye śuṣkagomayāṇi
Instrumentalśuṣkagomayeṇa śuṣkagomayābhyām śuṣkagomayaiḥ
Dativeśuṣkagomayāya śuṣkagomayābhyām śuṣkagomayebhyaḥ
Ablativeśuṣkagomayāt śuṣkagomayābhyām śuṣkagomayebhyaḥ
Genitiveśuṣkagomayasya śuṣkagomayayoḥ śuṣkagomayāṇām
Locativeśuṣkagomaye śuṣkagomayayoḥ śuṣkagomayeṣu

Compound śuṣkagomaya -

Adverb -śuṣkagomayam -śuṣkagomayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria