Declension table of ?śuṣatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṣat | śuṣantī śuṣatī | śuṣanti |
Vocative | śuṣat | śuṣantī śuṣatī | śuṣanti |
Accusative | śuṣat | śuṣantī śuṣatī | śuṣanti |
Instrumental | śuṣatā | śuṣadbhyām | śuṣadbhiḥ |
Dative | śuṣate | śuṣadbhyām | śuṣadbhyaḥ |
Ablative | śuṣataḥ | śuṣadbhyām | śuṣadbhyaḥ |
Genitive | śuṣataḥ | śuṣatoḥ | śuṣatām |
Locative | śuṣati | śuṣatoḥ | śuṣatsu |