Declension table of ?śuṣat

Deva

MasculineSingularDualPlural
Nominativeśuṣan śuṣantau śuṣantaḥ
Vocativeśuṣan śuṣantau śuṣantaḥ
Accusativeśuṣantam śuṣantau śuṣataḥ
Instrumentalśuṣatā śuṣadbhyām śuṣadbhiḥ
Dativeśuṣate śuṣadbhyām śuṣadbhyaḥ
Ablativeśuṣataḥ śuṣadbhyām śuṣadbhyaḥ
Genitiveśuṣataḥ śuṣatoḥ śuṣatām
Locativeśuṣati śuṣatoḥ śuṣatsu

Compound śuṣat -

Adverb -śuṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria