Declension table of ?śuṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeśuṣṭavatī śuṣṭavatyau śuṣṭavatyaḥ
Vocativeśuṣṭavati śuṣṭavatyau śuṣṭavatyaḥ
Accusativeśuṣṭavatīm śuṣṭavatyau śuṣṭavatīḥ
Instrumentalśuṣṭavatyā śuṣṭavatībhyām śuṣṭavatībhiḥ
Dativeśuṣṭavatyai śuṣṭavatībhyām śuṣṭavatībhyaḥ
Ablativeśuṣṭavatyāḥ śuṣṭavatībhyām śuṣṭavatībhyaḥ
Genitiveśuṣṭavatyāḥ śuṣṭavatyoḥ śuṣṭavatīnām
Locativeśuṣṭavatyām śuṣṭavatyoḥ śuṣṭavatīṣu

Compound śuṣṭavati - śuṣṭavatī -

Adverb -śuṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria