Declension table of ?śuṣṭavat

Deva

NeuterSingularDualPlural
Nominativeśuṣṭavat śuṣṭavantī śuṣṭavatī śuṣṭavanti
Vocativeśuṣṭavat śuṣṭavantī śuṣṭavatī śuṣṭavanti
Accusativeśuṣṭavat śuṣṭavantī śuṣṭavatī śuṣṭavanti
Instrumentalśuṣṭavatā śuṣṭavadbhyām śuṣṭavadbhiḥ
Dativeśuṣṭavate śuṣṭavadbhyām śuṣṭavadbhyaḥ
Ablativeśuṣṭavataḥ śuṣṭavadbhyām śuṣṭavadbhyaḥ
Genitiveśuṣṭavataḥ śuṣṭavatoḥ śuṣṭavatām
Locativeśuṣṭavati śuṣṭavatoḥ śuṣṭavatsu

Adverb -śuṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria