Declension table of ?śuṣṭavat

Deva

MasculineSingularDualPlural
Nominativeśuṣṭavān śuṣṭavantau śuṣṭavantaḥ
Vocativeśuṣṭavan śuṣṭavantau śuṣṭavantaḥ
Accusativeśuṣṭavantam śuṣṭavantau śuṣṭavataḥ
Instrumentalśuṣṭavatā śuṣṭavadbhyām śuṣṭavadbhiḥ
Dativeśuṣṭavate śuṣṭavadbhyām śuṣṭavadbhyaḥ
Ablativeśuṣṭavataḥ śuṣṭavadbhyām śuṣṭavadbhyaḥ
Genitiveśuṣṭavataḥ śuṣṭavatoḥ śuṣṭavatām
Locativeśuṣṭavati śuṣṭavatoḥ śuṣṭavatsu

Compound śuṣṭavat -

Adverb -śuṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria