Declension table of ?śuṣṭā

Deva

FeminineSingularDualPlural
Nominativeśuṣṭā śuṣṭe śuṣṭāḥ
Vocativeśuṣṭe śuṣṭe śuṣṭāḥ
Accusativeśuṣṭām śuṣṭe śuṣṭāḥ
Instrumentalśuṣṭayā śuṣṭābhyām śuṣṭābhiḥ
Dativeśuṣṭāyai śuṣṭābhyām śuṣṭābhyaḥ
Ablativeśuṣṭāyāḥ śuṣṭābhyām śuṣṭābhyaḥ
Genitiveśuṣṭāyāḥ śuṣṭayoḥ śuṣṭānām
Locativeśuṣṭāyām śuṣṭayoḥ śuṣṭāsu

Adverb -śuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria