Declension table of ?śuṣṭa

Deva

NeuterSingularDualPlural
Nominativeśuṣṭam śuṣṭe śuṣṭāni
Vocativeśuṣṭa śuṣṭe śuṣṭāni
Accusativeśuṣṭam śuṣṭe śuṣṭāni
Instrumentalśuṣṭena śuṣṭābhyām śuṣṭaiḥ
Dativeśuṣṭāya śuṣṭābhyām śuṣṭebhyaḥ
Ablativeśuṣṭāt śuṣṭābhyām śuṣṭebhyaḥ
Genitiveśuṣṭasya śuṣṭayoḥ śuṣṭānām
Locativeśuṣṭe śuṣṭayoḥ śuṣṭeṣu

Compound śuṣṭa -

Adverb -śuṣṭam -śuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria