Declension table of ?śuṣṭa

Deva

MasculineSingularDualPlural
Nominativeśuṣṭaḥ śuṣṭau śuṣṭāḥ
Vocativeśuṣṭa śuṣṭau śuṣṭāḥ
Accusativeśuṣṭam śuṣṭau śuṣṭān
Instrumentalśuṣṭena śuṣṭābhyām śuṣṭaiḥ śuṣṭebhiḥ
Dativeśuṣṭāya śuṣṭābhyām śuṣṭebhyaḥ
Ablativeśuṣṭāt śuṣṭābhyām śuṣṭebhyaḥ
Genitiveśuṣṭasya śuṣṭayoḥ śuṣṭānām
Locativeśuṣṭe śuṣṭayoḥ śuṣṭeṣu

Compound śuṣṭa -

Adverb -śuṣṭam -śuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria