Declension table of śuṣṇa

Deva

MasculineSingularDualPlural
Nominativeśuṣṇaḥ śuṣṇau śuṣṇāḥ
Vocativeśuṣṇa śuṣṇau śuṣṇāḥ
Accusativeśuṣṇam śuṣṇau śuṣṇān
Instrumentalśuṣṇena śuṣṇābhyām śuṣṇaiḥ śuṣṇebhiḥ
Dativeśuṣṇāya śuṣṇābhyām śuṣṇebhyaḥ
Ablativeśuṣṇāt śuṣṇābhyām śuṣṇebhyaḥ
Genitiveśuṣṇasya śuṣṇayoḥ śuṣṇānām
Locativeśuṣṇe śuṣṇayoḥ śuṣṇeṣu

Compound śuṣṇa -

Adverb -śuṣṇam -śuṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria