Declension table of ?śuṇṭhyamānā

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhyamānā śuṇṭhyamāne śuṇṭhyamānāḥ
Vocativeśuṇṭhyamāne śuṇṭhyamāne śuṇṭhyamānāḥ
Accusativeśuṇṭhyamānām śuṇṭhyamāne śuṇṭhyamānāḥ
Instrumentalśuṇṭhyamānayā śuṇṭhyamānābhyām śuṇṭhyamānābhiḥ
Dativeśuṇṭhyamānāyai śuṇṭhyamānābhyām śuṇṭhyamānābhyaḥ
Ablativeśuṇṭhyamānāyāḥ śuṇṭhyamānābhyām śuṇṭhyamānābhyaḥ
Genitiveśuṇṭhyamānāyāḥ śuṇṭhyamānayoḥ śuṇṭhyamānānām
Locativeśuṇṭhyamānāyām śuṇṭhyamānayoḥ śuṇṭhyamānāsu

Adverb -śuṇṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria