Declension table of ?śuṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhyamānaḥ śuṇṭhyamānau śuṇṭhyamānāḥ
Vocativeśuṇṭhyamāna śuṇṭhyamānau śuṇṭhyamānāḥ
Accusativeśuṇṭhyamānam śuṇṭhyamānau śuṇṭhyamānān
Instrumentalśuṇṭhyamānena śuṇṭhyamānābhyām śuṇṭhyamānaiḥ śuṇṭhyamānebhiḥ
Dativeśuṇṭhyamānāya śuṇṭhyamānābhyām śuṇṭhyamānebhyaḥ
Ablativeśuṇṭhyamānāt śuṇṭhyamānābhyām śuṇṭhyamānebhyaḥ
Genitiveśuṇṭhyamānasya śuṇṭhyamānayoḥ śuṇṭhyamānānām
Locativeśuṇṭhyamāne śuṇṭhyamānayoḥ śuṇṭhyamāneṣu

Compound śuṇṭhyamāna -

Adverb -śuṇṭhyamānam -śuṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria