Declension table of ?śuṇṭhya

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhyam śuṇṭhye śuṇṭhyāni
Vocativeśuṇṭhya śuṇṭhye śuṇṭhyāni
Accusativeśuṇṭhyam śuṇṭhye śuṇṭhyāni
Instrumentalśuṇṭhyena śuṇṭhyābhyām śuṇṭhyaiḥ
Dativeśuṇṭhyāya śuṇṭhyābhyām śuṇṭhyebhyaḥ
Ablativeśuṇṭhyāt śuṇṭhyābhyām śuṇṭhyebhyaḥ
Genitiveśuṇṭhyasya śuṇṭhyayoḥ śuṇṭhyānām
Locativeśuṇṭhye śuṇṭhyayoḥ śuṇṭhyeṣu

Compound śuṇṭhya -

Adverb -śuṇṭhyam -śuṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria