Declension table of ?śuṇṭhya

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhyaḥ śuṇṭhyau śuṇṭhyāḥ
Vocativeśuṇṭhya śuṇṭhyau śuṇṭhyāḥ
Accusativeśuṇṭhyam śuṇṭhyau śuṇṭhyān
Instrumentalśuṇṭhyena śuṇṭhyābhyām śuṇṭhyaiḥ śuṇṭhyebhiḥ
Dativeśuṇṭhyāya śuṇṭhyābhyām śuṇṭhyebhyaḥ
Ablativeśuṇṭhyāt śuṇṭhyābhyām śuṇṭhyebhyaḥ
Genitiveśuṇṭhyasya śuṇṭhyayoḥ śuṇṭhyānām
Locativeśuṇṭhye śuṇṭhyayoḥ śuṇṭhyeṣu

Compound śuṇṭhya -

Adverb -śuṇṭhyam -śuṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria