Declension table of ?śuṇṭhitavyā

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhitavyā śuṇṭhitavye śuṇṭhitavyāḥ
Vocativeśuṇṭhitavye śuṇṭhitavye śuṇṭhitavyāḥ
Accusativeśuṇṭhitavyām śuṇṭhitavye śuṇṭhitavyāḥ
Instrumentalśuṇṭhitavyayā śuṇṭhitavyābhyām śuṇṭhitavyābhiḥ
Dativeśuṇṭhitavyāyai śuṇṭhitavyābhyām śuṇṭhitavyābhyaḥ
Ablativeśuṇṭhitavyāyāḥ śuṇṭhitavyābhyām śuṇṭhitavyābhyaḥ
Genitiveśuṇṭhitavyāyāḥ śuṇṭhitavyayoḥ śuṇṭhitavyānām
Locativeśuṇṭhitavyāyām śuṇṭhitavyayoḥ śuṇṭhitavyāsu

Adverb -śuṇṭhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria