Declension table of ?śuṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhitavatī śuṇṭhitavatyau śuṇṭhitavatyaḥ
Vocativeśuṇṭhitavati śuṇṭhitavatyau śuṇṭhitavatyaḥ
Accusativeśuṇṭhitavatīm śuṇṭhitavatyau śuṇṭhitavatīḥ
Instrumentalśuṇṭhitavatyā śuṇṭhitavatībhyām śuṇṭhitavatībhiḥ
Dativeśuṇṭhitavatyai śuṇṭhitavatībhyām śuṇṭhitavatībhyaḥ
Ablativeśuṇṭhitavatyāḥ śuṇṭhitavatībhyām śuṇṭhitavatībhyaḥ
Genitiveśuṇṭhitavatyāḥ śuṇṭhitavatyoḥ śuṇṭhitavatīnām
Locativeśuṇṭhitavatyām śuṇṭhitavatyoḥ śuṇṭhitavatīṣu

Compound śuṇṭhitavati - śuṇṭhitavatī -

Adverb -śuṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria