Declension table of ?śuṇṭhitavat

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhitavat śuṇṭhitavantī śuṇṭhitavatī śuṇṭhitavanti
Vocativeśuṇṭhitavat śuṇṭhitavantī śuṇṭhitavatī śuṇṭhitavanti
Accusativeśuṇṭhitavat śuṇṭhitavantī śuṇṭhitavatī śuṇṭhitavanti
Instrumentalśuṇṭhitavatā śuṇṭhitavadbhyām śuṇṭhitavadbhiḥ
Dativeśuṇṭhitavate śuṇṭhitavadbhyām śuṇṭhitavadbhyaḥ
Ablativeśuṇṭhitavataḥ śuṇṭhitavadbhyām śuṇṭhitavadbhyaḥ
Genitiveśuṇṭhitavataḥ śuṇṭhitavatoḥ śuṇṭhitavatām
Locativeśuṇṭhitavati śuṇṭhitavatoḥ śuṇṭhitavatsu

Adverb -śuṇṭhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria