Declension table of ?śuṇṭhitā

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhitā śuṇṭhite śuṇṭhitāḥ
Vocativeśuṇṭhite śuṇṭhite śuṇṭhitāḥ
Accusativeśuṇṭhitām śuṇṭhite śuṇṭhitāḥ
Instrumentalśuṇṭhitayā śuṇṭhitābhyām śuṇṭhitābhiḥ
Dativeśuṇṭhitāyai śuṇṭhitābhyām śuṇṭhitābhyaḥ
Ablativeśuṇṭhitāyāḥ śuṇṭhitābhyām śuṇṭhitābhyaḥ
Genitiveśuṇṭhitāyāḥ śuṇṭhitayoḥ śuṇṭhitānām
Locativeśuṇṭhitāyām śuṇṭhitayoḥ śuṇṭhitāsu

Adverb -śuṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria