Declension table of ?śuṇṭhita

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhitam śuṇṭhite śuṇṭhitāni
Vocativeśuṇṭhita śuṇṭhite śuṇṭhitāni
Accusativeśuṇṭhitam śuṇṭhite śuṇṭhitāni
Instrumentalśuṇṭhitena śuṇṭhitābhyām śuṇṭhitaiḥ
Dativeśuṇṭhitāya śuṇṭhitābhyām śuṇṭhitebhyaḥ
Ablativeśuṇṭhitāt śuṇṭhitābhyām śuṇṭhitebhyaḥ
Genitiveśuṇṭhitasya śuṇṭhitayoḥ śuṇṭhitānām
Locativeśuṇṭhite śuṇṭhitayoḥ śuṇṭhiteṣu

Compound śuṇṭhita -

Adverb -śuṇṭhitam -śuṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria