Declension table of ?śuṇṭhita

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhitaḥ śuṇṭhitau śuṇṭhitāḥ
Vocativeśuṇṭhita śuṇṭhitau śuṇṭhitāḥ
Accusativeśuṇṭhitam śuṇṭhitau śuṇṭhitān
Instrumentalśuṇṭhitena śuṇṭhitābhyām śuṇṭhitaiḥ śuṇṭhitebhiḥ
Dativeśuṇṭhitāya śuṇṭhitābhyām śuṇṭhitebhyaḥ
Ablativeśuṇṭhitāt śuṇṭhitābhyām śuṇṭhitebhyaḥ
Genitiveśuṇṭhitasya śuṇṭhitayoḥ śuṇṭhitānām
Locativeśuṇṭhite śuṇṭhitayoḥ śuṇṭhiteṣu

Compound śuṇṭhita -

Adverb -śuṇṭhitam -śuṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria