Declension table of śuṇṭhī

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhī śuṇṭhyau śuṇṭhyaḥ
Vocativeśuṇṭhi śuṇṭhyau śuṇṭhyaḥ
Accusativeśuṇṭhīm śuṇṭhyau śuṇṭhīḥ
Instrumentalśuṇṭhyā śuṇṭhībhyām śuṇṭhībhiḥ
Dativeśuṇṭhyai śuṇṭhībhyām śuṇṭhībhyaḥ
Ablativeśuṇṭhyāḥ śuṇṭhībhyām śuṇṭhībhyaḥ
Genitiveśuṇṭhyāḥ śuṇṭhyoḥ śuṇṭhīnām
Locativeśuṇṭhyām śuṇṭhyoḥ śuṇṭhīṣu

Compound śuṇṭhi - śuṇṭhī -

Adverb -śuṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria