Declension table of ?śuṇṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhiṣyamāṇā śuṇṭhiṣyamāṇe śuṇṭhiṣyamāṇāḥ
Vocativeśuṇṭhiṣyamāṇe śuṇṭhiṣyamāṇe śuṇṭhiṣyamāṇāḥ
Accusativeśuṇṭhiṣyamāṇām śuṇṭhiṣyamāṇe śuṇṭhiṣyamāṇāḥ
Instrumentalśuṇṭhiṣyamāṇayā śuṇṭhiṣyamāṇābhyām śuṇṭhiṣyamāṇābhiḥ
Dativeśuṇṭhiṣyamāṇāyai śuṇṭhiṣyamāṇābhyām śuṇṭhiṣyamāṇābhyaḥ
Ablativeśuṇṭhiṣyamāṇāyāḥ śuṇṭhiṣyamāṇābhyām śuṇṭhiṣyamāṇābhyaḥ
Genitiveśuṇṭhiṣyamāṇāyāḥ śuṇṭhiṣyamāṇayoḥ śuṇṭhiṣyamāṇānām
Locativeśuṇṭhiṣyamāṇāyām śuṇṭhiṣyamāṇayoḥ śuṇṭhiṣyamāṇāsu

Adverb -śuṇṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria