Declension table of ?śuṇṭhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhiṣyamāṇam śuṇṭhiṣyamāṇe śuṇṭhiṣyamāṇāni
Vocativeśuṇṭhiṣyamāṇa śuṇṭhiṣyamāṇe śuṇṭhiṣyamāṇāni
Accusativeśuṇṭhiṣyamāṇam śuṇṭhiṣyamāṇe śuṇṭhiṣyamāṇāni
Instrumentalśuṇṭhiṣyamāṇena śuṇṭhiṣyamāṇābhyām śuṇṭhiṣyamāṇaiḥ
Dativeśuṇṭhiṣyamāṇāya śuṇṭhiṣyamāṇābhyām śuṇṭhiṣyamāṇebhyaḥ
Ablativeśuṇṭhiṣyamāṇāt śuṇṭhiṣyamāṇābhyām śuṇṭhiṣyamāṇebhyaḥ
Genitiveśuṇṭhiṣyamāṇasya śuṇṭhiṣyamāṇayoḥ śuṇṭhiṣyamāṇānām
Locativeśuṇṭhiṣyamāṇe śuṇṭhiṣyamāṇayoḥ śuṇṭhiṣyamāṇeṣu

Compound śuṇṭhiṣyamāṇa -

Adverb -śuṇṭhiṣyamāṇam -śuṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria