Declension table of ?śuṇṭhayitavya

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhayitavyam śuṇṭhayitavye śuṇṭhayitavyāni
Vocativeśuṇṭhayitavya śuṇṭhayitavye śuṇṭhayitavyāni
Accusativeśuṇṭhayitavyam śuṇṭhayitavye śuṇṭhayitavyāni
Instrumentalśuṇṭhayitavyena śuṇṭhayitavyābhyām śuṇṭhayitavyaiḥ
Dativeśuṇṭhayitavyāya śuṇṭhayitavyābhyām śuṇṭhayitavyebhyaḥ
Ablativeśuṇṭhayitavyāt śuṇṭhayitavyābhyām śuṇṭhayitavyebhyaḥ
Genitiveśuṇṭhayitavyasya śuṇṭhayitavyayoḥ śuṇṭhayitavyānām
Locativeśuṇṭhayitavye śuṇṭhayitavyayoḥ śuṇṭhayitavyeṣu

Compound śuṇṭhayitavya -

Adverb -śuṇṭhayitavyam -śuṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria