सुबन्तावली ?शुण्ठयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशुण्ठयिष्यमाणः शुण्ठयिष्यमाणौ शुण्ठयिष्यमाणाः
सम्बोधनम्शुण्ठयिष्यमाण शुण्ठयिष्यमाणौ शुण्ठयिष्यमाणाः
द्वितीयाशुण्ठयिष्यमाणम् शुण्ठयिष्यमाणौ शुण्ठयिष्यमाणान्
तृतीयाशुण्ठयिष्यमाणेन शुण्ठयिष्यमाणाभ्याम् शुण्ठयिष्यमाणैः शुण्ठयिष्यमाणेभिः
चतुर्थीशुण्ठयिष्यमाणाय शुण्ठयिष्यमाणाभ्याम् शुण्ठयिष्यमाणेभ्यः
पञ्चमीशुण्ठयिष्यमाणात् शुण्ठयिष्यमाणाभ्याम् शुण्ठयिष्यमाणेभ्यः
षष्ठीशुण्ठयिष्यमाणस्य शुण्ठयिष्यमाणयोः शुण्ठयिष्यमाणानाम्
सप्तमीशुण्ठयिष्यमाणे शुण्ठयिष्यमाणयोः शुण्ठयिष्यमाणेषु

समास शुण्ठयिष्यमाण

अव्यय ॰शुण्ठयिष्यमाणम् ॰शुण्ठयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria