Declension table of ?śuṇṭhayantī

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhayantī śuṇṭhayantyau śuṇṭhayantyaḥ
Vocativeśuṇṭhayanti śuṇṭhayantyau śuṇṭhayantyaḥ
Accusativeśuṇṭhayantīm śuṇṭhayantyau śuṇṭhayantīḥ
Instrumentalśuṇṭhayantyā śuṇṭhayantībhyām śuṇṭhayantībhiḥ
Dativeśuṇṭhayantyai śuṇṭhayantībhyām śuṇṭhayantībhyaḥ
Ablativeśuṇṭhayantyāḥ śuṇṭhayantībhyām śuṇṭhayantībhyaḥ
Genitiveśuṇṭhayantyāḥ śuṇṭhayantyoḥ śuṇṭhayantīnām
Locativeśuṇṭhayantyām śuṇṭhayantyoḥ śuṇṭhayantīṣu

Compound śuṇṭhayanti - śuṇṭhayantī -

Adverb -śuṇṭhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria