Declension table of ?śuṇṭhayamāna

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhayamānam śuṇṭhayamāne śuṇṭhayamānāni
Vocativeśuṇṭhayamāna śuṇṭhayamāne śuṇṭhayamānāni
Accusativeśuṇṭhayamānam śuṇṭhayamāne śuṇṭhayamānāni
Instrumentalśuṇṭhayamānena śuṇṭhayamānābhyām śuṇṭhayamānaiḥ
Dativeśuṇṭhayamānāya śuṇṭhayamānābhyām śuṇṭhayamānebhyaḥ
Ablativeśuṇṭhayamānāt śuṇṭhayamānābhyām śuṇṭhayamānebhyaḥ
Genitiveśuṇṭhayamānasya śuṇṭhayamānayoḥ śuṇṭhayamānānām
Locativeśuṇṭhayamāne śuṇṭhayamānayoḥ śuṇṭhayamāneṣu

Compound śuṇṭhayamāna -

Adverb -śuṇṭhayamānam -śuṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria