Declension table of ?śuṇṭhat

Deva

NeuterSingularDualPlural
Nominativeśuṇṭhat śuṇṭhantī śuṇṭhatī śuṇṭhanti
Vocativeśuṇṭhat śuṇṭhantī śuṇṭhatī śuṇṭhanti
Accusativeśuṇṭhat śuṇṭhantī śuṇṭhatī śuṇṭhanti
Instrumentalśuṇṭhatā śuṇṭhadbhyām śuṇṭhadbhiḥ
Dativeśuṇṭhate śuṇṭhadbhyām śuṇṭhadbhyaḥ
Ablativeśuṇṭhataḥ śuṇṭhadbhyām śuṇṭhadbhyaḥ
Genitiveśuṇṭhataḥ śuṇṭhatoḥ śuṇṭhatām
Locativeśuṇṭhati śuṇṭhatoḥ śuṇṭhatsu

Adverb -śuṇṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria