Declension table of ?śuṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhanīyaḥ śuṇṭhanīyau śuṇṭhanīyāḥ
Vocativeśuṇṭhanīya śuṇṭhanīyau śuṇṭhanīyāḥ
Accusativeśuṇṭhanīyam śuṇṭhanīyau śuṇṭhanīyān
Instrumentalśuṇṭhanīyena śuṇṭhanīyābhyām śuṇṭhanīyaiḥ śuṇṭhanīyebhiḥ
Dativeśuṇṭhanīyāya śuṇṭhanīyābhyām śuṇṭhanīyebhyaḥ
Ablativeśuṇṭhanīyāt śuṇṭhanīyābhyām śuṇṭhanīyebhyaḥ
Genitiveśuṇṭhanīyasya śuṇṭhanīyayoḥ śuṇṭhanīyānām
Locativeśuṇṭhanīye śuṇṭhanīyayoḥ śuṇṭhanīyeṣu

Compound śuṇṭhanīya -

Adverb -śuṇṭhanīyam -śuṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria