Declension table of ?śuṇṭhamānā

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhamānā śuṇṭhamāne śuṇṭhamānāḥ
Vocativeśuṇṭhamāne śuṇṭhamāne śuṇṭhamānāḥ
Accusativeśuṇṭhamānām śuṇṭhamāne śuṇṭhamānāḥ
Instrumentalśuṇṭhamānayā śuṇṭhamānābhyām śuṇṭhamānābhiḥ
Dativeśuṇṭhamānāyai śuṇṭhamānābhyām śuṇṭhamānābhyaḥ
Ablativeśuṇṭhamānāyāḥ śuṇṭhamānābhyām śuṇṭhamānābhyaḥ
Genitiveśuṇṭhamānāyāḥ śuṇṭhamānayoḥ śuṇṭhamānānām
Locativeśuṇṭhamānāyām śuṇṭhamānayoḥ śuṇṭhamānāsu

Adverb -śuṇṭhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria