Declension table of ?śuṇṭhamāna

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhamānaḥ śuṇṭhamānau śuṇṭhamānāḥ
Vocativeśuṇṭhamāna śuṇṭhamānau śuṇṭhamānāḥ
Accusativeśuṇṭhamānam śuṇṭhamānau śuṇṭhamānān
Instrumentalśuṇṭhamānena śuṇṭhamānābhyām śuṇṭhamānaiḥ śuṇṭhamānebhiḥ
Dativeśuṇṭhamānāya śuṇṭhamānābhyām śuṇṭhamānebhyaḥ
Ablativeśuṇṭhamānāt śuṇṭhamānābhyām śuṇṭhamānebhyaḥ
Genitiveśuṇṭhamānasya śuṇṭhamānayoḥ śuṇṭhamānānām
Locativeśuṇṭhamāne śuṇṭhamānayoḥ śuṇṭhamāneṣu

Compound śuṇṭhamāna -

Adverb -śuṇṭhamānam -śuṇṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria