Declension table of ?śuṇḍitavyā

Deva

FeminineSingularDualPlural
Nominativeśuṇḍitavyā śuṇḍitavye śuṇḍitavyāḥ
Vocativeśuṇḍitavye śuṇḍitavye śuṇḍitavyāḥ
Accusativeśuṇḍitavyām śuṇḍitavye śuṇḍitavyāḥ
Instrumentalśuṇḍitavyayā śuṇḍitavyābhyām śuṇḍitavyābhiḥ
Dativeśuṇḍitavyāyai śuṇḍitavyābhyām śuṇḍitavyābhyaḥ
Ablativeśuṇḍitavyāyāḥ śuṇḍitavyābhyām śuṇḍitavyābhyaḥ
Genitiveśuṇḍitavyāyāḥ śuṇḍitavyayoḥ śuṇḍitavyānām
Locativeśuṇḍitavyāyām śuṇḍitavyayoḥ śuṇḍitavyāsu

Adverb -śuṇḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria