Declension table of śuṇḍika

Deva

MasculineSingularDualPlural
Nominativeśuṇḍikaḥ śuṇḍikau śuṇḍikāḥ
Vocativeśuṇḍika śuṇḍikau śuṇḍikāḥ
Accusativeśuṇḍikam śuṇḍikau śuṇḍikān
Instrumentalśuṇḍikena śuṇḍikābhyām śuṇḍikaiḥ śuṇḍikebhiḥ
Dativeśuṇḍikāya śuṇḍikābhyām śuṇḍikebhyaḥ
Ablativeśuṇḍikāt śuṇḍikābhyām śuṇḍikebhyaḥ
Genitiveśuṇḍikasya śuṇḍikayoḥ śuṇḍikānām
Locativeśuṇḍike śuṇḍikayoḥ śuṇḍikeṣu

Compound śuṇḍika -

Adverb -śuṇḍikam -śuṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria