Declension table of ?śscutitā

Deva

FeminineSingularDualPlural
Nominativeśscutitā śscutite śscutitāḥ
Vocativeśscutite śscutite śscutitāḥ
Accusativeśscutitām śscutite śscutitāḥ
Instrumentalśscutitayā śscutitābhyām śscutitābhiḥ
Dativeśscutitāyai śscutitābhyām śscutitābhyaḥ
Ablativeśscutitāyāḥ śscutitābhyām śscutitābhyaḥ
Genitiveśscutitāyāḥ śscutitayoḥ śscutitānām
Locativeśscutitāyām śscutitayoḥ śscutitāsu

Adverb -śscutitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria